तिङन्तावली ?अनूदे

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनूदेति अनूदेतः अनूदयन्ति
मध्यमअनूदेषि अनूदेथः अनूदेथ
उत्तमअनूदेमि अनूदेवः अनूदेमः


आत्मनेपदेएकद्विबहु
प्रथमअनूदेते अनूदयाते अनूदयते
मध्यमअनूदेषे अनूदयाथे अनूदेध्वे
उत्तमअनूदये अनूदेवहे अनूदेमहे


कर्मणिएकद्विबहु
प्रथमअनूदीयते अनूदीयेते अनूदीयन्ते
मध्यमअनूदीयसे अनूदीयेथे अनूदीयध्वे
उत्तमअनूदीये अनूदीयावहे अनूदीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनूदेत् आनूदेताम् आनूदयन्
मध्यमआनूदेः आनूदेतम् आनूदेत
उत्तमआनूदयम् आनूदेव आनूदेम


आत्मनेपदेएकद्विबहु
प्रथमआनूदेत आनूदयाताम् आनूदयत
मध्यमआनूदेथाः आनूदयाथाम् आनूदेध्वम्
उत्तमआनूदयि आनूदेवहि आनूदेमहि


कर्मणिएकद्विबहु
प्रथमआनूदीयत आनूदीयेताम् आनूदीयन्त
मध्यमआनूदीयथाः आनूदीयेथाम् आनूदीयध्वम्
उत्तमआनूदीये आनूदीयावहि आनूदीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअनूदेयात् अनूदेयाताम् अनूदेयुः
मध्यमअनूदेयाः अनूदेयातम् अनूदेयात
उत्तमअनूदेयाम् अनूदेयाव अनूदेयाम


आत्मनेपदेएकद्विबहु
प्रथमअनूदयीत अनूदयीयाताम् अनूदयीरन्
मध्यमअनूदयीथाः अनूदयीयाथाम् अनूदयीध्वम्
उत्तमअनूदयीय अनूदयीवहि अनूदयीमहि


कर्मणिएकद्विबहु
प्रथमअनूदीयेत अनूदीयेयाताम् अनूदीयेरन्
मध्यमअनूदीयेथाः अनूदीयेयाथाम् अनूदीयेध्वम्
उत्तमअनूदीयेय अनूदीयेवहि अनूदीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनूदेतु अनूदेताम् अनूदयन्तु
मध्यमअनूदेहि अनूदेतम् अनूदेत
उत्तमअनूदयानि अनूदयाव अनूदयाम


आत्मनेपदेएकद्विबहु
प्रथमअनूदेताम् अनूदयाताम् अनूदयताम्
मध्यमअनूदेष्व अनूदयाथाम् अनूदेध्वम्
उत्तमअनूदयै अनूदयावहै अनूदयामहै


कर्मणिएकद्विबहु
प्रथमअनूदीयताम् अनूदीयेताम् अनूदीयन्ताम्
मध्यमअनूदीयस्व अनूदीयेथाम् अनूदीयध्वम्
उत्तमअनूदीयै अनूदीयावहै अनूदीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनूदयिष्यति अनूदयिष्यतः अनूदयिष्यन्ति
मध्यमअनूदयिष्यसि अनूदयिष्यथः अनूदयिष्यथ
उत्तमअनूदयिष्यामि अनूदयिष्यावः अनूदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअनूदयिष्यते अनूदयिष्येते अनूदयिष्यन्ते
मध्यमअनूदयिष्यसे अनूदयिष्येथे अनूदयिष्यध्वे
उत्तमअनूदयिष्ये अनूदयिष्यावहे अनूदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनूदयिता अनूदयितारौ अनूदयितारः
मध्यमअनूदयितासि अनूदयितास्थः अनूदयितास्थ
उत्तमअनूदयितास्मि अनूदयितास्वः अनूदयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअननूदौ अननूदतुः अननूदुः
मध्यमअननूदिथ अननूदाथ अननूदथुः अननूद
उत्तमअननूदौ अननूदिव अननूदिम


आत्मनेपदेएकद्विबहु
प्रथमअननूदे अननूदाते अननूदिरे
मध्यमअननूदिषे अननूदाथे अननूदिध्वे
उत्तमअननूदे अननूदिवहे अननूदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअनूदीयात् अनूदीयास्ताम् अनूदीयासुः
मध्यमअनूदीयाः अनूदीयास्तम् अनूदीयास्त
उत्तमअनूदीयासम् अनूदीयास्व अनूदीयास्म

कृदन्त

क्त
अनूदीत m. n. अनूदीता f.

क्तवतु
अनूदीतवत् m. n. अनूदीतवती f.

शतृ
अनूदयत् m. n. अनूदयती f.

शानच्
अनूदयान m. n. अनूदयाना f.

शानच् कर्मणि
अनूदीयमान m. n. अनूदीयमाना f.

लुडादेश पर
अनूदयिष्यत् m. n. अनूदयिष्यन्ती f.

लुडादेश आत्म
अनूदयिष्यमाण m. n. अनूदयिष्यमाणा f.

तव्य
अनूदयितव्य m. n. अनूदयितव्या f.

यत्
अनूदेय m. n. अनूदेया f.

अनीयर्
अनूदयनीय m. n. अनूदयनीया f.

लिडादेश पर
अननूद्वस् m. n. अननूदुषी f.

लिडादेश आत्म
अननूदान m. n. अननूदाना f.

अव्यय

तुमुन्
अनूदयितुम्

क्त्वा
अनूदीत्वा

ल्यप्
॰अनूदीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria