Declension table of ?anūdītavat

Deva

MasculineSingularDualPlural
Nominativeanūdītavān anūdītavantau anūdītavantaḥ
Vocativeanūdītavan anūdītavantau anūdītavantaḥ
Accusativeanūdītavantam anūdītavantau anūdītavataḥ
Instrumentalanūdītavatā anūdītavadbhyām anūdītavadbhiḥ
Dativeanūdītavate anūdītavadbhyām anūdītavadbhyaḥ
Ablativeanūdītavataḥ anūdītavadbhyām anūdītavadbhyaḥ
Genitiveanūdītavataḥ anūdītavatoḥ anūdītavatām
Locativeanūdītavati anūdītavatoḥ anūdītavatsu

Compound anūdītavat -

Adverb -anūdītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria