Declension table of ?ananūdvas

Deva

NeuterSingularDualPlural
Nominativeananūdvat ananūduṣī ananūdvāṃsi
Vocativeananūdvat ananūduṣī ananūdvāṃsi
Accusativeananūdvat ananūduṣī ananūdvāṃsi
Instrumentalananūduṣā ananūdvadbhyām ananūdvadbhiḥ
Dativeananūduṣe ananūdvadbhyām ananūdvadbhyaḥ
Ablativeananūduṣaḥ ananūdvadbhyām ananūdvadbhyaḥ
Genitiveananūduṣaḥ ananūduṣoḥ ananūduṣām
Locativeananūduṣi ananūduṣoḥ ananūdvatsu

Compound ananūdvat -

Adverb -ananūdvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria