Declension table of ?anūdīyamāna

Deva

NeuterSingularDualPlural
Nominativeanūdīyamānam anūdīyamāne anūdīyamānāni
Vocativeanūdīyamāna anūdīyamāne anūdīyamānāni
Accusativeanūdīyamānam anūdīyamāne anūdīyamānāni
Instrumentalanūdīyamānena anūdīyamānābhyām anūdīyamānaiḥ
Dativeanūdīyamānāya anūdīyamānābhyām anūdīyamānebhyaḥ
Ablativeanūdīyamānāt anūdīyamānābhyām anūdīyamānebhyaḥ
Genitiveanūdīyamānasya anūdīyamānayoḥ anūdīyamānānām
Locativeanūdīyamāne anūdīyamānayoḥ anūdīyamāneṣu

Compound anūdīyamāna -

Adverb -anūdīyamānam -anūdīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria