Declension table of ?anūdayitavya

Deva

MasculineSingularDualPlural
Nominativeanūdayitavyaḥ anūdayitavyau anūdayitavyāḥ
Vocativeanūdayitavya anūdayitavyau anūdayitavyāḥ
Accusativeanūdayitavyam anūdayitavyau anūdayitavyān
Instrumentalanūdayitavyena anūdayitavyābhyām anūdayitavyaiḥ anūdayitavyebhiḥ
Dativeanūdayitavyāya anūdayitavyābhyām anūdayitavyebhyaḥ
Ablativeanūdayitavyāt anūdayitavyābhyām anūdayitavyebhyaḥ
Genitiveanūdayitavyasya anūdayitavyayoḥ anūdayitavyānām
Locativeanūdayitavye anūdayitavyayoḥ anūdayitavyeṣu

Compound anūdayitavya -

Adverb -anūdayitavyam -anūdayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria