Declension table of ?anūdayitavyā

Deva

FeminineSingularDualPlural
Nominativeanūdayitavyā anūdayitavye anūdayitavyāḥ
Vocativeanūdayitavye anūdayitavye anūdayitavyāḥ
Accusativeanūdayitavyām anūdayitavye anūdayitavyāḥ
Instrumentalanūdayitavyayā anūdayitavyābhyām anūdayitavyābhiḥ
Dativeanūdayitavyāyai anūdayitavyābhyām anūdayitavyābhyaḥ
Ablativeanūdayitavyāyāḥ anūdayitavyābhyām anūdayitavyābhyaḥ
Genitiveanūdayitavyāyāḥ anūdayitavyayoḥ anūdayitavyānām
Locativeanūdayitavyāyām anūdayitavyayoḥ anūdayitavyāsu

Adverb -anūdayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria