Declension table of ?anūdayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanūdayiṣyamāṇam anūdayiṣyamāṇe anūdayiṣyamāṇāni
Vocativeanūdayiṣyamāṇa anūdayiṣyamāṇe anūdayiṣyamāṇāni
Accusativeanūdayiṣyamāṇam anūdayiṣyamāṇe anūdayiṣyamāṇāni
Instrumentalanūdayiṣyamāṇena anūdayiṣyamāṇābhyām anūdayiṣyamāṇaiḥ
Dativeanūdayiṣyamāṇāya anūdayiṣyamāṇābhyām anūdayiṣyamāṇebhyaḥ
Ablativeanūdayiṣyamāṇāt anūdayiṣyamāṇābhyām anūdayiṣyamāṇebhyaḥ
Genitiveanūdayiṣyamāṇasya anūdayiṣyamāṇayoḥ anūdayiṣyamāṇānām
Locativeanūdayiṣyamāṇe anūdayiṣyamāṇayoḥ anūdayiṣyamāṇeṣu

Compound anūdayiṣyamāṇa -

Adverb -anūdayiṣyamāṇam -anūdayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria