Declension table of ?anūdayat

Deva

MasculineSingularDualPlural
Nominativeanūdayan anūdayantau anūdayantaḥ
Vocativeanūdayan anūdayantau anūdayantaḥ
Accusativeanūdayantam anūdayantau anūdayataḥ
Instrumentalanūdayatā anūdayadbhyām anūdayadbhiḥ
Dativeanūdayate anūdayadbhyām anūdayadbhyaḥ
Ablativeanūdayataḥ anūdayadbhyām anūdayadbhyaḥ
Genitiveanūdayataḥ anūdayatoḥ anūdayatām
Locativeanūdayati anūdayatoḥ anūdayatsu

Compound anūdayat -

Adverb -anūdayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria