Declension table of ?anūdayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanūdayiṣyantī anūdayiṣyantyau anūdayiṣyantyaḥ
Vocativeanūdayiṣyanti anūdayiṣyantyau anūdayiṣyantyaḥ
Accusativeanūdayiṣyantīm anūdayiṣyantyau anūdayiṣyantīḥ
Instrumentalanūdayiṣyantyā anūdayiṣyantībhyām anūdayiṣyantībhiḥ
Dativeanūdayiṣyantyai anūdayiṣyantībhyām anūdayiṣyantībhyaḥ
Ablativeanūdayiṣyantyāḥ anūdayiṣyantībhyām anūdayiṣyantībhyaḥ
Genitiveanūdayiṣyantyāḥ anūdayiṣyantyoḥ anūdayiṣyantīnām
Locativeanūdayiṣyantyām anūdayiṣyantyoḥ anūdayiṣyantīṣu

Compound anūdayiṣyanti - anūdayiṣyantī -

Adverb -anūdayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria