Conjugation tables of ?ag

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstagāmi agāvaḥ agāmaḥ
Secondagasi agathaḥ agatha
Thirdagati agataḥ aganti


MiddleSingularDualPlural
Firstage agāvahe agāmahe
Secondagase agethe agadhve
Thirdagate agete agante


PassiveSingularDualPlural
Firstagye agyāvahe agyāmahe
Secondagyase agyethe agyadhve
Thirdagyate agyete agyante


Imperfect

ActiveSingularDualPlural
Firstāgam āgāva āgāma
Secondāgaḥ āgatam āgata
Thirdāgat āgatām āgan


MiddleSingularDualPlural
Firstāge āgāvahi āgāmahi
Secondāgathāḥ āgethām āgadhvam
Thirdāgata āgetām āganta


PassiveSingularDualPlural
Firstāgye āgyāvahi āgyāmahi
Secondāgyathāḥ āgyethām āgyadhvam
Thirdāgyata āgyetām āgyanta


Optative

ActiveSingularDualPlural
Firstageyam ageva agema
Secondageḥ agetam ageta
Thirdaget agetām ageyuḥ


MiddleSingularDualPlural
Firstageya agevahi agemahi
Secondagethāḥ ageyāthām agedhvam
Thirdageta ageyātām ageran


PassiveSingularDualPlural
Firstagyeya agyevahi agyemahi
Secondagyethāḥ agyeyāthām agyedhvam
Thirdagyeta agyeyātām agyeran


Imperative

ActiveSingularDualPlural
Firstagāni agāva agāma
Secondaga agatam agata
Thirdagatu agatām agantu


MiddleSingularDualPlural
Firstagai agāvahai agāmahai
Secondagasva agethām agadhvam
Thirdagatām agetām agantām


PassiveSingularDualPlural
Firstagyai agyāvahai agyāmahai
Secondagyasva agyethām agyadhvam
Thirdagyatām agyetām agyantām


Future

ActiveSingularDualPlural
Firstagiṣyāmi agiṣyāvaḥ agiṣyāmaḥ
Secondagiṣyasi agiṣyathaḥ agiṣyatha
Thirdagiṣyati agiṣyataḥ agiṣyanti


MiddleSingularDualPlural
Firstagiṣye agiṣyāvahe agiṣyāmahe
Secondagiṣyase agiṣyethe agiṣyadhve
Thirdagiṣyate agiṣyete agiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstagitāsmi agitāsvaḥ agitāsmaḥ
Secondagitāsi agitāsthaḥ agitāstha
Thirdagitā agitārau agitāraḥ


Perfect

ActiveSingularDualPlural
Firstāga āgiva āgima
Secondāgitha āgathuḥ āga
Thirdāga āgatuḥ āguḥ


MiddleSingularDualPlural
Firstāge āgivahe āgimahe
Secondāgiṣe āgāthe āgidhve
Thirdāge āgāte āgire


Benedictive

ActiveSingularDualPlural
Firstagyāsam agyāsva agyāsma
Secondagyāḥ agyāstam agyāsta
Thirdagyāt agyāstām agyāsuḥ

Participles

Past Passive Participle
akta m. n. aktā f.

Past Active Participle
aktavat m. n. aktavatī f.

Present Active Participle
agat m. n. agantī f.

Present Middle Participle
agamāna m. n. agamānā f.

Present Passive Participle
agyamāna m. n. agyamānā f.

Future Active Participle
agiṣyat m. n. agiṣyantī f.

Future Middle Participle
agiṣyamāṇa m. n. agiṣyamāṇā f.

Future Passive Participle
agitavya m. n. agitavyā f.

Future Passive Participle
āgya m. n. āgyā f.

Future Passive Participle
aganīya m. n. aganīyā f.

Perfect Active Participle
āgivas m. n. āguṣī f.

Perfect Middle Participle
āgāna m. n. āgānā f.

Indeclinable forms

Infinitive
agitum

Absolutive
aktvā

Absolutive
-agya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria