Declension table of ?āguṣī

Deva

FeminineSingularDualPlural
Nominativeāguṣī āguṣyau āguṣyaḥ
Vocativeāguṣi āguṣyau āguṣyaḥ
Accusativeāguṣīm āguṣyau āguṣīḥ
Instrumentalāguṣyā āguṣībhyām āguṣībhiḥ
Dativeāguṣyai āguṣībhyām āguṣībhyaḥ
Ablativeāguṣyāḥ āguṣībhyām āguṣībhyaḥ
Genitiveāguṣyāḥ āguṣyoḥ āguṣīṇām
Locativeāguṣyām āguṣyoḥ āguṣīṣu

Compound āguṣi - āguṣī -

Adverb -āguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria