Declension table of ?agat

Deva

NeuterSingularDualPlural
Nominativeagat agantī agatī aganti
Vocativeagat agantī agatī aganti
Accusativeagat agantī agatī aganti
Instrumentalagatā agadbhyām agadbhiḥ
Dativeagate agadbhyām agadbhyaḥ
Ablativeagataḥ agadbhyām agadbhyaḥ
Genitiveagataḥ agatoḥ agatām
Locativeagati agatoḥ agatsu

Adverb -agatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria