Declension table of ?āgāna

Deva

MasculineSingularDualPlural
Nominativeāgānaḥ āgānau āgānāḥ
Vocativeāgāna āgānau āgānāḥ
Accusativeāgānam āgānau āgānān
Instrumentalāgānena āgānābhyām āgānaiḥ āgānebhiḥ
Dativeāgānāya āgānābhyām āgānebhyaḥ
Ablativeāgānāt āgānābhyām āgānebhyaḥ
Genitiveāgānasya āgānayoḥ āgānānām
Locativeāgāne āgānayoḥ āgāneṣu

Compound āgāna -

Adverb -āgānam -āgānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria