Declension table of ?āgya

Deva

NeuterSingularDualPlural
Nominativeāgyam āgye āgyāni
Vocativeāgya āgye āgyāni
Accusativeāgyam āgye āgyāni
Instrumentalāgyena āgyābhyām āgyaiḥ
Dativeāgyāya āgyābhyām āgyebhyaḥ
Ablativeāgyāt āgyābhyām āgyebhyaḥ
Genitiveāgyasya āgyayoḥ āgyānām
Locativeāgye āgyayoḥ āgyeṣu

Compound āgya -

Adverb -āgyam -āgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria