Declension table of ?āgivas

Deva

MasculineSingularDualPlural
Nominativeāgivān āgivāṃsau āgivāṃsaḥ
Vocativeāgivan āgivāṃsau āgivāṃsaḥ
Accusativeāgivāṃsam āgivāṃsau āguṣaḥ
Instrumentalāguṣā āgivadbhyām āgivadbhiḥ
Dativeāguṣe āgivadbhyām āgivadbhyaḥ
Ablativeāguṣaḥ āgivadbhyām āgivadbhyaḥ
Genitiveāguṣaḥ āguṣoḥ āguṣām
Locativeāguṣi āguṣoḥ āgivatsu

Compound āgivat -

Adverb -āgivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria