Declension table of ?agiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeagiṣyamāṇā agiṣyamāṇe agiṣyamāṇāḥ
Vocativeagiṣyamāṇe agiṣyamāṇe agiṣyamāṇāḥ
Accusativeagiṣyamāṇām agiṣyamāṇe agiṣyamāṇāḥ
Instrumentalagiṣyamāṇayā agiṣyamāṇābhyām agiṣyamāṇābhiḥ
Dativeagiṣyamāṇāyai agiṣyamāṇābhyām agiṣyamāṇābhyaḥ
Ablativeagiṣyamāṇāyāḥ agiṣyamāṇābhyām agiṣyamāṇābhyaḥ
Genitiveagiṣyamāṇāyāḥ agiṣyamāṇayoḥ agiṣyamāṇānām
Locativeagiṣyamāṇāyām agiṣyamāṇayoḥ agiṣyamāṇāsu

Adverb -agiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria