Declension table of ?agantī

Deva

FeminineSingularDualPlural
Nominativeagantī agantyau agantyaḥ
Vocativeaganti agantyau agantyaḥ
Accusativeagantīm agantyau agantīḥ
Instrumentalagantyā agantībhyām agantībhiḥ
Dativeagantyai agantībhyām agantībhyaḥ
Ablativeagantyāḥ agantībhyām agantībhyaḥ
Genitiveagantyāḥ agantyoḥ agantīnām
Locativeagantyām agantyoḥ agantīṣu

Compound aganti - agantī -

Adverb -aganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria