Declension table of ?agiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeagiṣyamāṇaḥ agiṣyamāṇau agiṣyamāṇāḥ
Vocativeagiṣyamāṇa agiṣyamāṇau agiṣyamāṇāḥ
Accusativeagiṣyamāṇam agiṣyamāṇau agiṣyamāṇān
Instrumentalagiṣyamāṇena agiṣyamāṇābhyām agiṣyamāṇaiḥ agiṣyamāṇebhiḥ
Dativeagiṣyamāṇāya agiṣyamāṇābhyām agiṣyamāṇebhyaḥ
Ablativeagiṣyamāṇāt agiṣyamāṇābhyām agiṣyamāṇebhyaḥ
Genitiveagiṣyamāṇasya agiṣyamāṇayoḥ agiṣyamāṇānām
Locativeagiṣyamāṇe agiṣyamāṇayoḥ agiṣyamāṇeṣu

Compound agiṣyamāṇa -

Adverb -agiṣyamāṇam -agiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria