Declension table of ?agiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeagiṣyamāṇam agiṣyamāṇe agiṣyamāṇāni
Vocativeagiṣyamāṇa agiṣyamāṇe agiṣyamāṇāni
Accusativeagiṣyamāṇam agiṣyamāṇe agiṣyamāṇāni
Instrumentalagiṣyamāṇena agiṣyamāṇābhyām agiṣyamāṇaiḥ
Dativeagiṣyamāṇāya agiṣyamāṇābhyām agiṣyamāṇebhyaḥ
Ablativeagiṣyamāṇāt agiṣyamāṇābhyām agiṣyamāṇebhyaḥ
Genitiveagiṣyamāṇasya agiṣyamāṇayoḥ agiṣyamāṇānām
Locativeagiṣyamāṇe agiṣyamāṇayoḥ agiṣyamāṇeṣu

Compound agiṣyamāṇa -

Adverb -agiṣyamāṇam -agiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria