Declension table of ?agiṣyat

Deva

NeuterSingularDualPlural
Nominativeagiṣyat agiṣyantī agiṣyatī agiṣyanti
Vocativeagiṣyat agiṣyantī agiṣyatī agiṣyanti
Accusativeagiṣyat agiṣyantī agiṣyatī agiṣyanti
Instrumentalagiṣyatā agiṣyadbhyām agiṣyadbhiḥ
Dativeagiṣyate agiṣyadbhyām agiṣyadbhyaḥ
Ablativeagiṣyataḥ agiṣyadbhyām agiṣyadbhyaḥ
Genitiveagiṣyataḥ agiṣyatoḥ agiṣyatām
Locativeagiṣyati agiṣyatoḥ agiṣyatsu

Adverb -agiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria