Declension table of ?āgya

Deva

MasculineSingularDualPlural
Nominativeāgyaḥ āgyau āgyāḥ
Vocativeāgya āgyau āgyāḥ
Accusativeāgyam āgyau āgyān
Instrumentalāgyena āgyābhyām āgyaiḥ āgyebhiḥ
Dativeāgyāya āgyābhyām āgyebhyaḥ
Ablativeāgyāt āgyābhyām āgyebhyaḥ
Genitiveāgyasya āgyayoḥ āgyānām
Locativeāgye āgyayoḥ āgyeṣu

Compound āgya -

Adverb -āgyam -āgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria