तिङन्तावली ?अग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअगति अगतः अगन्ति
मध्यमअगसि अगथः अगथ
उत्तमअगामि अगावः अगामः


आत्मनेपदेएकद्विबहु
प्रथमअगते अगेते अगन्ते
मध्यमअगसे अगेथे अगध्वे
उत्तमअगे अगावहे अगामहे


कर्मणिएकद्विबहु
प्रथमअग्यते अग्येते अग्यन्ते
मध्यमअग्यसे अग्येथे अग्यध्वे
उत्तमअग्ये अग्यावहे अग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआगत् आगताम् आगन्
मध्यमआगः आगतम् आगत
उत्तमआगम् आगाव आगाम


आत्मनेपदेएकद्विबहु
प्रथमआगत आगेताम् आगन्त
मध्यमआगथाः आगेथाम् आगध्वम्
उत्तमआगे आगावहि आगामहि


कर्मणिएकद्विबहु
प्रथमआग्यत आग्येताम् आग्यन्त
मध्यमआग्यथाः आग्येथाम् आग्यध्वम्
उत्तमआग्ये आग्यावहि आग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअगेत् अगेताम् अगेयुः
मध्यमअगेः अगेतम् अगेत
उत्तमअगेयम् अगेव अगेम


आत्मनेपदेएकद्विबहु
प्रथमअगेत अगेयाताम् अगेरन्
मध्यमअगेथाः अगेयाथाम् अगेध्वम्
उत्तमअगेय अगेवहि अगेमहि


कर्मणिएकद्विबहु
प्रथमअग्येत अग्येयाताम् अग्येरन्
मध्यमअग्येथाः अग्येयाथाम् अग्येध्वम्
उत्तमअग्येय अग्येवहि अग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअगतु अगताम् अगन्तु
मध्यमअग अगतम् अगत
उत्तमअगानि अगाव अगाम


आत्मनेपदेएकद्विबहु
प्रथमअगताम् अगेताम् अगन्ताम्
मध्यमअगस्व अगेथाम् अगध्वम्
उत्तमअगै अगावहै अगामहै


कर्मणिएकद्विबहु
प्रथमअग्यताम् अग्येताम् अग्यन्ताम्
मध्यमअग्यस्व अग्येथाम् अग्यध्वम्
उत्तमअग्यै अग्यावहै अग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअगिष्यति अगिष्यतः अगिष्यन्ति
मध्यमअगिष्यसि अगिष्यथः अगिष्यथ
उत्तमअगिष्यामि अगिष्यावः अगिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअगिष्यते अगिष्येते अगिष्यन्ते
मध्यमअगिष्यसे अगिष्येथे अगिष्यध्वे
उत्तमअगिष्ये अगिष्यावहे अगिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअगिता अगितारौ अगितारः
मध्यमअगितासि अगितास्थः अगितास्थ
उत्तमअगितास्मि अगितास्वः अगितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआग आगतुः आगुः
मध्यमआगिथ आगथुः आग
उत्तमआग आगिव आगिम


आत्मनेपदेएकद्विबहु
प्रथमआगे आगाते आगिरे
मध्यमआगिषे आगाथे आगिध्वे
उत्तमआगे आगिवहे आगिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअग्यात् अग्यास्ताम् अग्यासुः
मध्यमअग्याः अग्यास्तम् अग्यास्त
उत्तमअग्यासम् अग्यास्व अग्यास्म

कृदन्त

क्त
अक्त m. n. अक्ता f.

क्तवतु
अक्तवत् m. n. अक्तवती f.

शतृ
अगत् m. n. अगन्ती f.

शानच्
अगमान m. n. अगमाना f.

शानच् कर्मणि
अग्यमान m. n. अग्यमाना f.

लुडादेश पर
अगिष्यत् m. n. अगिष्यन्ती f.

लुडादेश आत्म
अगिष्यमाण m. n. अगिष्यमाणा f.

तव्य
अगितव्य m. n. अगितव्या f.

यत्
आग्य m. n. आग्या f.

अनीयर्
अगनीय m. n. अगनीया f.

लिडादेश पर
आगिवस् m. n. आगुषी f.

लिडादेश आत्म
आगान m. n. आगाना f.

अव्यय

तुमुन्
अगितुम्

क्त्वा
अक्त्वा

ल्यप्
॰अग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria