Conjugation tables of ?ṛph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛphāmi ṛphāvaḥ ṛphāmaḥ
Secondṛphasi ṛphathaḥ ṛphatha
Thirdṛphati ṛphataḥ ṛphanti


MiddleSingularDualPlural
Firstṛphe ṛphāvahe ṛphāmahe
Secondṛphase ṛphethe ṛphadhve
Thirdṛphate ṛphete ṛphante


PassiveSingularDualPlural
Firstṛphye ṛphyāvahe ṛphyāmahe
Secondṛphyase ṛphyethe ṛphyadhve
Thirdṛphyate ṛphyete ṛphyante


Imperfect

ActiveSingularDualPlural
Firstārpham ārphāva ārphāma
Secondārphaḥ ārphatam ārphata
Thirdārphat ārphatām ārphan


MiddleSingularDualPlural
Firstārphe ārphāvahi ārphāmahi
Secondārphathāḥ ārphethām ārphadhvam
Thirdārphata ārphetām ārphanta


PassiveSingularDualPlural
Firstārphye ārphyāvahi ārphyāmahi
Secondārphyathāḥ ārphyethām ārphyadhvam
Thirdārphyata ārphyetām ārphyanta


Optative

ActiveSingularDualPlural
Firstṛpheyam ṛpheva ṛphema
Secondṛpheḥ ṛphetam ṛpheta
Thirdṛphet ṛphetām ṛpheyuḥ


MiddleSingularDualPlural
Firstṛpheya ṛphevahi ṛphemahi
Secondṛphethāḥ ṛpheyāthām ṛphedhvam
Thirdṛpheta ṛpheyātām ṛpheran


PassiveSingularDualPlural
Firstṛphyeya ṛphyevahi ṛphyemahi
Secondṛphyethāḥ ṛphyeyāthām ṛphyedhvam
Thirdṛphyeta ṛphyeyātām ṛphyeran


Imperative

ActiveSingularDualPlural
Firstṛphāṇi ṛphāva ṛphāma
Secondṛpha ṛphatam ṛphata
Thirdṛphatu ṛphatām ṛphantu


MiddleSingularDualPlural
Firstṛphai ṛphāvahai ṛphāmahai
Secondṛphasva ṛphethām ṛphadhvam
Thirdṛphatām ṛphetām ṛphantām


PassiveSingularDualPlural
Firstṛphyai ṛphyāvahai ṛphyāmahai
Secondṛphyasva ṛphyethām ṛphyadhvam
Thirdṛphyatām ṛphyetām ṛphyantām


Future

ActiveSingularDualPlural
Firstarphiṣyāmi arphiṣyāvaḥ arphiṣyāmaḥ
Secondarphiṣyasi arphiṣyathaḥ arphiṣyatha
Thirdarphiṣyati arphiṣyataḥ arphiṣyanti


MiddleSingularDualPlural
Firstarphiṣye arphiṣyāvahe arphiṣyāmahe
Secondarphiṣyase arphiṣyethe arphiṣyadhve
Thirdarphiṣyate arphiṣyete arphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarphitāsmi arphitāsvaḥ arphitāsmaḥ
Secondarphitāsi arphitāsthaḥ arphitāstha
Thirdarphitā arphitārau arphitāraḥ


Perfect

ActiveSingularDualPlural
Firstarpha ṛphiva ṛphima
Secondarphitha ṛphathuḥ ṛpha
Thirdarpha ṛphatuḥ ṛphuḥ


MiddleSingularDualPlural
Firstṛphe ṛphivahe ṛphimahe
Secondṛphiṣe ṛphāthe ṛphidhve
Thirdṛphe ṛphāte ṛphire


Benedictive

ActiveSingularDualPlural
Firstṛphyāsam ṛphyāsva ṛphyāsma
Secondṛphyāḥ ṛphyāstam ṛphyāsta
Thirdṛphyāt ṛphyāstām ṛphyāsuḥ

Participles

Past Passive Participle
ṛptha m. n. ṛpthā f.

Past Active Participle
ṛpthavat m. n. ṛpthavatī f.

Present Active Participle
ṛphat m. n. ṛphantī f.

Present Middle Participle
ṛphamāṇa m. n. ṛphamāṇā f.

Present Passive Participle
ṛphyamāṇa m. n. ṛphyamāṇā f.

Future Active Participle
arphiṣyat m. n. arphiṣyantī f.

Future Middle Participle
arphiṣyamāṇa m. n. arphiṣyamāṇā f.

Future Passive Participle
arphitavya m. n. arphitavyā f.

Future Passive Participle
ṛphya m. n. ṛphyā f.

Future Passive Participle
arphaṇīya m. n. arphaṇīyā f.

Perfect Active Participle
ṛphivas m. n. ṛphuṣī f.

Perfect Middle Participle
ṛphāṇa m. n. ṛphāṇā f.

Indeclinable forms

Infinitive
arphitum

Absolutive
ṛpthvā

Absolutive
-ṛphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria