तिङन्तावली ?ऋफ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋफति ऋफतः ऋफन्ति
मध्यमऋफसि ऋफथः ऋफथ
उत्तमऋफामि ऋफावः ऋफामः


आत्मनेपदेएकद्विबहु
प्रथमऋफते ऋफेते ऋफन्ते
मध्यमऋफसे ऋफेथे ऋफध्वे
उत्तमऋफे ऋफावहे ऋफामहे


कर्मणिएकद्विबहु
प्रथमऋफ्यते ऋफ्येते ऋफ्यन्ते
मध्यमऋफ्यसे ऋफ्येथे ऋफ्यध्वे
उत्तमऋफ्ये ऋफ्यावहे ऋफ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्फत् आर्फताम् आर्फन्
मध्यमआर्फः आर्फतम् आर्फत
उत्तमआर्फम् आर्फाव आर्फाम


आत्मनेपदेएकद्विबहु
प्रथमआर्फत आर्फेताम् आर्फन्त
मध्यमआर्फथाः आर्फेथाम् आर्फध्वम्
उत्तमआर्फे आर्फावहि आर्फामहि


कर्मणिएकद्विबहु
प्रथमआर्फ्यत आर्फ्येताम् आर्फ्यन्त
मध्यमआर्फ्यथाः आर्फ्येथाम् आर्फ्यध्वम्
उत्तमआर्फ्ये आर्फ्यावहि आर्फ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋफेत् ऋफेताम् ऋफेयुः
मध्यमऋफेः ऋफेतम् ऋफेत
उत्तमऋफेयम् ऋफेव ऋफेम


आत्मनेपदेएकद्विबहु
प्रथमऋफेत ऋफेयाताम् ऋफेरन्
मध्यमऋफेथाः ऋफेयाथाम् ऋफेध्वम्
उत्तमऋफेय ऋफेवहि ऋफेमहि


कर्मणिएकद्विबहु
प्रथमऋफ्येत ऋफ्येयाताम् ऋफ्येरन्
मध्यमऋफ्येथाः ऋफ्येयाथाम् ऋफ्येध्वम्
उत्तमऋफ्येय ऋफ्येवहि ऋफ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋफतु ऋफताम् ऋफन्तु
मध्यमऋफ ऋफतम् ऋफत
उत्तमऋफाणि ऋफाव ऋफाम


आत्मनेपदेएकद्विबहु
प्रथमऋफताम् ऋफेताम् ऋफन्ताम्
मध्यमऋफस्व ऋफेथाम् ऋफध्वम्
उत्तमऋफै ऋफावहै ऋफामहै


कर्मणिएकद्विबहु
प्रथमऋफ्यताम् ऋफ्येताम् ऋफ्यन्ताम्
मध्यमऋफ्यस्व ऋफ्येथाम् ऋफ्यध्वम्
उत्तमऋफ्यै ऋफ्यावहै ऋफ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्फिष्यति अर्फिष्यतः अर्फिष्यन्ति
मध्यमअर्फिष्यसि अर्फिष्यथः अर्फिष्यथ
उत्तमअर्फिष्यामि अर्फिष्यावः अर्फिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्फिष्यते अर्फिष्येते अर्फिष्यन्ते
मध्यमअर्फिष्यसे अर्फिष्येथे अर्फिष्यध्वे
उत्तमअर्फिष्ये अर्फिष्यावहे अर्फिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्फिता अर्फितारौ अर्फितारः
मध्यमअर्फितासि अर्फितास्थः अर्फितास्थ
उत्तमअर्फितास्मि अर्फितास्वः अर्फितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअर्फ ऋफतुः ऋफुः
मध्यमअर्फिथ ऋफथुः ऋफ
उत्तमअर्फ ऋफिव ऋफिम


आत्मनेपदेएकद्विबहु
प्रथमऋफे ऋफाते ऋफिरे
मध्यमऋफिषे ऋफाथे ऋफिध्वे
उत्तमऋफे ऋफिवहे ऋफिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋफ्यात् ऋफ्यास्ताम् ऋफ्यासुः
मध्यमऋफ्याः ऋफ्यास्तम् ऋफ्यास्त
उत्तमऋफ्यासम् ऋफ्यास्व ऋफ्यास्म

कृदन्त

क्त
ऋप्थ m. n. ऋप्था f.

क्तवतु
ऋप्थवत् m. n. ऋप्थवती f.

शतृ
ऋफत् m. n. ऋफन्ती f.

शानच्
ऋफमाण m. n. ऋफमाणा f.

शानच् कर्मणि
ऋफ्यमाण m. n. ऋफ्यमाणा f.

लुडादेश पर
अर्फिष्यत् m. n. अर्फिष्यन्ती f.

लुडादेश आत्म
अर्फिष्यमाण m. n. अर्फिष्यमाणा f.

तव्य
अर्फितव्य m. n. अर्फितव्या f.

यत्
ऋफ्य m. n. ऋफ्या f.

अनीयर्
अर्फणीय m. n. अर्फणीया f.

लिडादेश पर
ऋफिवस् m. n. ऋफुषी f.

लिडादेश आत्म
ऋफाण m. n. ऋफाणा f.

अव्यय

तुमुन्
अर्फितुम्

क्त्वा
ऋप्थ्वा

ल्यप्
॰ऋफ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria