Declension table of ?arphaṇīya

Deva

MasculineSingularDualPlural
Nominativearphaṇīyaḥ arphaṇīyau arphaṇīyāḥ
Vocativearphaṇīya arphaṇīyau arphaṇīyāḥ
Accusativearphaṇīyam arphaṇīyau arphaṇīyān
Instrumentalarphaṇīyena arphaṇīyābhyām arphaṇīyaiḥ arphaṇīyebhiḥ
Dativearphaṇīyāya arphaṇīyābhyām arphaṇīyebhyaḥ
Ablativearphaṇīyāt arphaṇīyābhyām arphaṇīyebhyaḥ
Genitivearphaṇīyasya arphaṇīyayoḥ arphaṇīyānām
Locativearphaṇīye arphaṇīyayoḥ arphaṇīyeṣu

Compound arphaṇīya -

Adverb -arphaṇīyam -arphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria