Declension table of ?ṛphyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṛphyamāṇā ṛphyamāṇe ṛphyamāṇāḥ
Vocativeṛphyamāṇe ṛphyamāṇe ṛphyamāṇāḥ
Accusativeṛphyamāṇām ṛphyamāṇe ṛphyamāṇāḥ
Instrumentalṛphyamāṇayā ṛphyamāṇābhyām ṛphyamāṇābhiḥ
Dativeṛphyamāṇāyai ṛphyamāṇābhyām ṛphyamāṇābhyaḥ
Ablativeṛphyamāṇāyāḥ ṛphyamāṇābhyām ṛphyamāṇābhyaḥ
Genitiveṛphyamāṇāyāḥ ṛphyamāṇayoḥ ṛphyamāṇānām
Locativeṛphyamāṇāyām ṛphyamāṇayoḥ ṛphyamāṇāsu

Adverb -ṛphyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria