Declension table of ?ṛpthavat

Deva

MasculineSingularDualPlural
Nominativeṛpthavān ṛpthavantau ṛpthavantaḥ
Vocativeṛpthavan ṛpthavantau ṛpthavantaḥ
Accusativeṛpthavantam ṛpthavantau ṛpthavataḥ
Instrumentalṛpthavatā ṛpthavadbhyām ṛpthavadbhiḥ
Dativeṛpthavate ṛpthavadbhyām ṛpthavadbhyaḥ
Ablativeṛpthavataḥ ṛpthavadbhyām ṛpthavadbhyaḥ
Genitiveṛpthavataḥ ṛpthavatoḥ ṛpthavatām
Locativeṛpthavati ṛpthavatoḥ ṛpthavatsu

Compound ṛpthavat -

Adverb -ṛpthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria