Declension table of ?ṛphantī

Deva

FeminineSingularDualPlural
Nominativeṛphantī ṛphantyau ṛphantyaḥ
Vocativeṛphanti ṛphantyau ṛphantyaḥ
Accusativeṛphantīm ṛphantyau ṛphantīḥ
Instrumentalṛphantyā ṛphantībhyām ṛphantībhiḥ
Dativeṛphantyai ṛphantībhyām ṛphantībhyaḥ
Ablativeṛphantyāḥ ṛphantībhyām ṛphantībhyaḥ
Genitiveṛphantyāḥ ṛphantyoḥ ṛphantīnām
Locativeṛphantyām ṛphantyoḥ ṛphantīṣu

Compound ṛphanti - ṛphantī -

Adverb -ṛphanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria