Declension table of ?arphitavyā

Deva

FeminineSingularDualPlural
Nominativearphitavyā arphitavye arphitavyāḥ
Vocativearphitavye arphitavye arphitavyāḥ
Accusativearphitavyām arphitavye arphitavyāḥ
Instrumentalarphitavyayā arphitavyābhyām arphitavyābhiḥ
Dativearphitavyāyai arphitavyābhyām arphitavyābhyaḥ
Ablativearphitavyāyāḥ arphitavyābhyām arphitavyābhyaḥ
Genitivearphitavyāyāḥ arphitavyayoḥ arphitavyānām
Locativearphitavyāyām arphitavyayoḥ arphitavyāsu

Adverb -arphitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria