Declension table of ?ṛphamāṇa

Deva

MasculineSingularDualPlural
Nominativeṛphamāṇaḥ ṛphamāṇau ṛphamāṇāḥ
Vocativeṛphamāṇa ṛphamāṇau ṛphamāṇāḥ
Accusativeṛphamāṇam ṛphamāṇau ṛphamāṇān
Instrumentalṛphamāṇena ṛphamāṇābhyām ṛphamāṇaiḥ ṛphamāṇebhiḥ
Dativeṛphamāṇāya ṛphamāṇābhyām ṛphamāṇebhyaḥ
Ablativeṛphamāṇāt ṛphamāṇābhyām ṛphamāṇebhyaḥ
Genitiveṛphamāṇasya ṛphamāṇayoḥ ṛphamāṇānām
Locativeṛphamāṇe ṛphamāṇayoḥ ṛphamāṇeṣu

Compound ṛphamāṇa -

Adverb -ṛphamāṇam -ṛphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria