Declension table of ?arphiṣyat

Deva

MasculineSingularDualPlural
Nominativearphiṣyan arphiṣyantau arphiṣyantaḥ
Vocativearphiṣyan arphiṣyantau arphiṣyantaḥ
Accusativearphiṣyantam arphiṣyantau arphiṣyataḥ
Instrumentalarphiṣyatā arphiṣyadbhyām arphiṣyadbhiḥ
Dativearphiṣyate arphiṣyadbhyām arphiṣyadbhyaḥ
Ablativearphiṣyataḥ arphiṣyadbhyām arphiṣyadbhyaḥ
Genitivearphiṣyataḥ arphiṣyatoḥ arphiṣyatām
Locativearphiṣyati arphiṣyatoḥ arphiṣyatsu

Compound arphiṣyat -

Adverb -arphiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria