Declension table of ?arphiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearphiṣyamāṇam arphiṣyamāṇe arphiṣyamāṇāni
Vocativearphiṣyamāṇa arphiṣyamāṇe arphiṣyamāṇāni
Accusativearphiṣyamāṇam arphiṣyamāṇe arphiṣyamāṇāni
Instrumentalarphiṣyamāṇena arphiṣyamāṇābhyām arphiṣyamāṇaiḥ
Dativearphiṣyamāṇāya arphiṣyamāṇābhyām arphiṣyamāṇebhyaḥ
Ablativearphiṣyamāṇāt arphiṣyamāṇābhyām arphiṣyamāṇebhyaḥ
Genitivearphiṣyamāṇasya arphiṣyamāṇayoḥ arphiṣyamāṇānām
Locativearphiṣyamāṇe arphiṣyamāṇayoḥ arphiṣyamāṇeṣu

Compound arphiṣyamāṇa -

Adverb -arphiṣyamāṇam -arphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria