Declension table of ?ṛphyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṛphyamāṇaḥ ṛphyamāṇau ṛphyamāṇāḥ
Vocativeṛphyamāṇa ṛphyamāṇau ṛphyamāṇāḥ
Accusativeṛphyamāṇam ṛphyamāṇau ṛphyamāṇān
Instrumentalṛphyamāṇena ṛphyamāṇābhyām ṛphyamāṇaiḥ ṛphyamāṇebhiḥ
Dativeṛphyamāṇāya ṛphyamāṇābhyām ṛphyamāṇebhyaḥ
Ablativeṛphyamāṇāt ṛphyamāṇābhyām ṛphyamāṇebhyaḥ
Genitiveṛphyamāṇasya ṛphyamāṇayoḥ ṛphyamāṇānām
Locativeṛphyamāṇe ṛphyamāṇayoḥ ṛphyamāṇeṣu

Compound ṛphyamāṇa -

Adverb -ṛphyamāṇam -ṛphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria