Declension table of ?ṛptha

Deva

NeuterSingularDualPlural
Nominativeṛptham ṛpthe ṛpthāni
Vocativeṛptha ṛpthe ṛpthāni
Accusativeṛptham ṛpthe ṛpthāni
Instrumentalṛpthena ṛpthābhyām ṛpthaiḥ
Dativeṛpthāya ṛpthābhyām ṛpthebhyaḥ
Ablativeṛpthāt ṛpthābhyām ṛpthebhyaḥ
Genitiveṛpthasya ṛpthayoḥ ṛpthānām
Locativeṛpthe ṛpthayoḥ ṛptheṣu

Compound ṛptha -

Adverb -ṛptham -ṛpthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria