Declension table of ?ṛphamāṇa

Deva

NeuterSingularDualPlural
Nominativeṛphamāṇam ṛphamāṇe ṛphamāṇāni
Vocativeṛphamāṇa ṛphamāṇe ṛphamāṇāni
Accusativeṛphamāṇam ṛphamāṇe ṛphamāṇāni
Instrumentalṛphamāṇena ṛphamāṇābhyām ṛphamāṇaiḥ
Dativeṛphamāṇāya ṛphamāṇābhyām ṛphamāṇebhyaḥ
Ablativeṛphamāṇāt ṛphamāṇābhyām ṛphamāṇebhyaḥ
Genitiveṛphamāṇasya ṛphamāṇayoḥ ṛphamāṇānām
Locativeṛphamāṇe ṛphamāṇayoḥ ṛphamāṇeṣu

Compound ṛphamāṇa -

Adverb -ṛphamāṇam -ṛphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria