Conjugation tables of ?ṛc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛcāmi ṛcāvaḥ ṛcāmaḥ
Secondṛcasi ṛcathaḥ ṛcatha
Thirdṛcati ṛcataḥ ṛcanti


MiddleSingularDualPlural
Firstṛce ṛcāvahe ṛcāmahe
Secondṛcase ṛcethe ṛcadhve
Thirdṛcate ṛcete ṛcante


PassiveSingularDualPlural
Firstṛcye ṛcyāvahe ṛcyāmahe
Secondṛcyase ṛcyethe ṛcyadhve
Thirdṛcyate ṛcyete ṛcyante


Imperfect

ActiveSingularDualPlural
Firstārcam ārcāva ārcāma
Secondārcaḥ ārcatam ārcata
Thirdārcat ārcatām ārcan


MiddleSingularDualPlural
Firstārce ārcāvahi ārcāmahi
Secondārcathāḥ ārcethām ārcadhvam
Thirdārcata ārcetām ārcanta


PassiveSingularDualPlural
Firstārcye ārcyāvahi ārcyāmahi
Secondārcyathāḥ ārcyethām ārcyadhvam
Thirdārcyata ārcyetām ārcyanta


Optative

ActiveSingularDualPlural
Firstṛceyam ṛceva ṛcema
Secondṛceḥ ṛcetam ṛceta
Thirdṛcet ṛcetām ṛceyuḥ


MiddleSingularDualPlural
Firstṛceya ṛcevahi ṛcemahi
Secondṛcethāḥ ṛceyāthām ṛcedhvam
Thirdṛceta ṛceyātām ṛceran


PassiveSingularDualPlural
Firstṛcyeya ṛcyevahi ṛcyemahi
Secondṛcyethāḥ ṛcyeyāthām ṛcyedhvam
Thirdṛcyeta ṛcyeyātām ṛcyeran


Imperative

ActiveSingularDualPlural
Firstṛcāni ṛcāva ṛcāma
Secondṛca ṛcatam ṛcata
Thirdṛcatu ṛcatām ṛcantu


MiddleSingularDualPlural
Firstṛcai ṛcāvahai ṛcāmahai
Secondṛcasva ṛcethām ṛcadhvam
Thirdṛcatām ṛcetām ṛcantām


PassiveSingularDualPlural
Firstṛcyai ṛcyāvahai ṛcyāmahai
Secondṛcyasva ṛcyethām ṛcyadhvam
Thirdṛcyatām ṛcyetām ṛcyantām


Future

ActiveSingularDualPlural
Firstarciṣyāmi arciṣyāvaḥ arciṣyāmaḥ
Secondarciṣyasi arciṣyathaḥ arciṣyatha
Thirdarciṣyati arciṣyataḥ arciṣyanti


MiddleSingularDualPlural
Firstarciṣye arciṣyāvahe arciṣyāmahe
Secondarciṣyase arciṣyethe arciṣyadhve
Thirdarciṣyate arciṣyete arciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarcitāsmi arcitāsvaḥ arcitāsmaḥ
Secondarcitāsi arcitāsthaḥ arcitāstha
Thirdarcitā arcitārau arcitāraḥ


Perfect

ActiveSingularDualPlural
Firstānarca ānṛciva ānṛcima
Secondānarcitha ānṛcathuḥ ānṛca
Thirdānarca ānṛcatuḥ ānṛcuḥ


MiddleSingularDualPlural
Firstānṛce ānṛcivahe ānṛcimahe
Secondānṛciṣe ānṛcāthe ānṛcidhve
Thirdānṛce ānṛcāte ānṛcire


Benedictive

ActiveSingularDualPlural
Firstṛcyāsam ṛcyāsva ṛcyāsma
Secondṛcyāḥ ṛcyāstam ṛcyāsta
Thirdṛcyāt ṛcyāstām ṛcyāsuḥ

Participles

Past Passive Participle
ṛkta m. n. ṛktā f.

Past Active Participle
ṛktavat m. n. ṛktavatī f.

Present Active Participle
ṛcat m. n. ṛcantī f.

Present Middle Participle
ṛcamāna m. n. ṛcamānā f.

Present Passive Participle
ṛcyamāna m. n. ṛcyamānā f.

Future Active Participle
arciṣyat m. n. arciṣyantī f.

Future Middle Participle
arciṣyamāṇa m. n. arciṣyamāṇā f.

Future Passive Participle
arcitavya m. n. arcitavyā f.

Future Passive Participle
arkya m. n. arkyā f.

Future Passive Participle
arcanīya m. n. arcanīyā f.

Perfect Active Participle
ānṛcvas m. n. ānṛcuṣī f.

Perfect Middle Participle
ānṛcāna m. n. ānṛcānā f.

Indeclinable forms

Infinitive
arcitum

Absolutive
ṛktvā

Absolutive
-ṛcya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria