Declension table of ?ānṛcvas

Deva

MasculineSingularDualPlural
Nominativeānṛcvān ānṛcvāṃsau ānṛcvāṃsaḥ
Vocativeānṛcvan ānṛcvāṃsau ānṛcvāṃsaḥ
Accusativeānṛcvāṃsam ānṛcvāṃsau ānṛcuṣaḥ
Instrumentalānṛcuṣā ānṛcvadbhyām ānṛcvadbhiḥ
Dativeānṛcuṣe ānṛcvadbhyām ānṛcvadbhyaḥ
Ablativeānṛcuṣaḥ ānṛcvadbhyām ānṛcvadbhyaḥ
Genitiveānṛcuṣaḥ ānṛcuṣoḥ ānṛcuṣām
Locativeānṛcuṣi ānṛcuṣoḥ ānṛcvatsu

Compound ānṛcvat -

Adverb -ānṛcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria