Declension table of ?arcitavya

Deva

MasculineSingularDualPlural
Nominativearcitavyaḥ arcitavyau arcitavyāḥ
Vocativearcitavya arcitavyau arcitavyāḥ
Accusativearcitavyam arcitavyau arcitavyān
Instrumentalarcitavyena arcitavyābhyām arcitavyaiḥ arcitavyebhiḥ
Dativearcitavyāya arcitavyābhyām arcitavyebhyaḥ
Ablativearcitavyāt arcitavyābhyām arcitavyebhyaḥ
Genitivearcitavyasya arcitavyayoḥ arcitavyānām
Locativearcitavye arcitavyayoḥ arcitavyeṣu

Compound arcitavya -

Adverb -arcitavyam -arcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria