Declension table of ?arcitavya

Deva

NeuterSingularDualPlural
Nominativearcitavyam arcitavye arcitavyāni
Vocativearcitavya arcitavye arcitavyāni
Accusativearcitavyam arcitavye arcitavyāni
Instrumentalarcitavyena arcitavyābhyām arcitavyaiḥ
Dativearcitavyāya arcitavyābhyām arcitavyebhyaḥ
Ablativearcitavyāt arcitavyābhyām arcitavyebhyaḥ
Genitivearcitavyasya arcitavyayoḥ arcitavyānām
Locativearcitavye arcitavyayoḥ arcitavyeṣu

Compound arcitavya -

Adverb -arcitavyam -arcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria