Declension table of ?arciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearciṣyamāṇam arciṣyamāṇe arciṣyamāṇāni
Vocativearciṣyamāṇa arciṣyamāṇe arciṣyamāṇāni
Accusativearciṣyamāṇam arciṣyamāṇe arciṣyamāṇāni
Instrumentalarciṣyamāṇena arciṣyamāṇābhyām arciṣyamāṇaiḥ
Dativearciṣyamāṇāya arciṣyamāṇābhyām arciṣyamāṇebhyaḥ
Ablativearciṣyamāṇāt arciṣyamāṇābhyām arciṣyamāṇebhyaḥ
Genitivearciṣyamāṇasya arciṣyamāṇayoḥ arciṣyamāṇānām
Locativearciṣyamāṇe arciṣyamāṇayoḥ arciṣyamāṇeṣu

Compound arciṣyamāṇa -

Adverb -arciṣyamāṇam -arciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria