Declension table of ?ṛcantī

Deva

FeminineSingularDualPlural
Nominativeṛcantī ṛcantyau ṛcantyaḥ
Vocativeṛcanti ṛcantyau ṛcantyaḥ
Accusativeṛcantīm ṛcantyau ṛcantīḥ
Instrumentalṛcantyā ṛcantībhyām ṛcantībhiḥ
Dativeṛcantyai ṛcantībhyām ṛcantībhyaḥ
Ablativeṛcantyāḥ ṛcantībhyām ṛcantībhyaḥ
Genitiveṛcantyāḥ ṛcantyoḥ ṛcantīnām
Locativeṛcantyām ṛcantyoḥ ṛcantīṣu

Compound ṛcanti - ṛcantī -

Adverb -ṛcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria