Declension table of ?ānṛcānā

Deva

FeminineSingularDualPlural
Nominativeānṛcānā ānṛcāne ānṛcānāḥ
Vocativeānṛcāne ānṛcāne ānṛcānāḥ
Accusativeānṛcānām ānṛcāne ānṛcānāḥ
Instrumentalānṛcānayā ānṛcānābhyām ānṛcānābhiḥ
Dativeānṛcānāyai ānṛcānābhyām ānṛcānābhyaḥ
Ablativeānṛcānāyāḥ ānṛcānābhyām ānṛcānābhyaḥ
Genitiveānṛcānāyāḥ ānṛcānayoḥ ānṛcānānām
Locativeānṛcānāyām ānṛcānayoḥ ānṛcānāsu

Adverb -ānṛcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria