Declension table of ?arciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearciṣyamāṇā arciṣyamāṇe arciṣyamāṇāḥ
Vocativearciṣyamāṇe arciṣyamāṇe arciṣyamāṇāḥ
Accusativearciṣyamāṇām arciṣyamāṇe arciṣyamāṇāḥ
Instrumentalarciṣyamāṇayā arciṣyamāṇābhyām arciṣyamāṇābhiḥ
Dativearciṣyamāṇāyai arciṣyamāṇābhyām arciṣyamāṇābhyaḥ
Ablativearciṣyamāṇāyāḥ arciṣyamāṇābhyām arciṣyamāṇābhyaḥ
Genitivearciṣyamāṇāyāḥ arciṣyamāṇayoḥ arciṣyamāṇānām
Locativearciṣyamāṇāyām arciṣyamāṇayoḥ arciṣyamāṇāsu

Adverb -arciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria