Declension table of ?ṛcat

Deva

NeuterSingularDualPlural
Nominativeṛcat ṛcantī ṛcatī ṛcanti
Vocativeṛcat ṛcantī ṛcatī ṛcanti
Accusativeṛcat ṛcantī ṛcatī ṛcanti
Instrumentalṛcatā ṛcadbhyām ṛcadbhiḥ
Dativeṛcate ṛcadbhyām ṛcadbhyaḥ
Ablativeṛcataḥ ṛcadbhyām ṛcadbhyaḥ
Genitiveṛcataḥ ṛcatoḥ ṛcatām
Locativeṛcati ṛcatoḥ ṛcatsu

Adverb -ṛcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria