Declension table of ?ṛkta

Deva

MasculineSingularDualPlural
Nominativeṛktaḥ ṛktau ṛktāḥ
Vocativeṛkta ṛktau ṛktāḥ
Accusativeṛktam ṛktau ṛktān
Instrumentalṛktena ṛktābhyām ṛktaiḥ ṛktebhiḥ
Dativeṛktāya ṛktābhyām ṛktebhyaḥ
Ablativeṛktāt ṛktābhyām ṛktebhyaḥ
Genitiveṛktasya ṛktayoḥ ṛktānām
Locativeṛkte ṛktayoḥ ṛkteṣu

Compound ṛkta -

Adverb -ṛktam -ṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria