तिङन्तावली ?ऋच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋचति ऋचतः ऋचन्ति
मध्यमऋचसि ऋचथः ऋचथ
उत्तमऋचामि ऋचावः ऋचामः


आत्मनेपदेएकद्विबहु
प्रथमऋचते ऋचेते ऋचन्ते
मध्यमऋचसे ऋचेथे ऋचध्वे
उत्तमऋचे ऋचावहे ऋचामहे


कर्मणिएकद्विबहु
प्रथमऋच्यते ऋच्येते ऋच्यन्ते
मध्यमऋच्यसे ऋच्येथे ऋच्यध्वे
उत्तमऋच्ये ऋच्यावहे ऋच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्चत् आर्चताम् आर्चन्
मध्यमआर्चः आर्चतम् आर्चत
उत्तमआर्चम् आर्चाव आर्चाम


आत्मनेपदेएकद्विबहु
प्रथमआर्चत आर्चेताम् आर्चन्त
मध्यमआर्चथाः आर्चेथाम् आर्चध्वम्
उत्तमआर्चे आर्चावहि आर्चामहि


कर्मणिएकद्विबहु
प्रथमआर्च्यत आर्च्येताम् आर्च्यन्त
मध्यमआर्च्यथाः आर्च्येथाम् आर्च्यध्वम्
उत्तमआर्च्ये आर्च्यावहि आर्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋचेत् ऋचेताम् ऋचेयुः
मध्यमऋचेः ऋचेतम् ऋचेत
उत्तमऋचेयम् ऋचेव ऋचेम


आत्मनेपदेएकद्विबहु
प्रथमऋचेत ऋचेयाताम् ऋचेरन्
मध्यमऋचेथाः ऋचेयाथाम् ऋचेध्वम्
उत्तमऋचेय ऋचेवहि ऋचेमहि


कर्मणिएकद्विबहु
प्रथमऋच्येत ऋच्येयाताम् ऋच्येरन्
मध्यमऋच्येथाः ऋच्येयाथाम् ऋच्येध्वम्
उत्तमऋच्येय ऋच्येवहि ऋच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋचतु ऋचताम् ऋचन्तु
मध्यमऋच ऋचतम् ऋचत
उत्तमऋचानि ऋचाव ऋचाम


आत्मनेपदेएकद्विबहु
प्रथमऋचताम् ऋचेताम् ऋचन्ताम्
मध्यमऋचस्व ऋचेथाम् ऋचध्वम्
उत्तमऋचै ऋचावहै ऋचामहै


कर्मणिएकद्विबहु
प्रथमऋच्यताम् ऋच्येताम् ऋच्यन्ताम्
मध्यमऋच्यस्व ऋच्येथाम् ऋच्यध्वम्
उत्तमऋच्यै ऋच्यावहै ऋच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिष्यति अर्चिष्यतः अर्चिष्यन्ति
मध्यमअर्चिष्यसि अर्चिष्यथः अर्चिष्यथ
उत्तमअर्चिष्यामि अर्चिष्यावः अर्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्चिष्यते अर्चिष्येते अर्चिष्यन्ते
मध्यमअर्चिष्यसे अर्चिष्येथे अर्चिष्यध्वे
उत्तमअर्चिष्ये अर्चिष्यावहे अर्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिता अर्चितारौ अर्चितारः
मध्यमअर्चितासि अर्चितास्थः अर्चितास्थ
उत्तमअर्चितास्मि अर्चितास्वः अर्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनर्च आनृचतुः आनृचुः
मध्यमआनर्चिथ आनृचथुः आनृच
उत्तमआनर्च आनृचिव आनृचिम


आत्मनेपदेएकद्विबहु
प्रथमआनृचे आनृचाते आनृचिरे
मध्यमआनृचिषे आनृचाथे आनृचिध्वे
उत्तमआनृचे आनृचिवहे आनृचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋच्यात् ऋच्यास्ताम् ऋच्यासुः
मध्यमऋच्याः ऋच्यास्तम् ऋच्यास्त
उत्तमऋच्यासम् ऋच्यास्व ऋच्यास्म

कृदन्त

क्त
ऋक्त m. n. ऋक्ता f.

क्तवतु
ऋक्तवत् m. n. ऋक्तवती f.

शतृ
ऋचत् m. n. ऋचन्ती f.

शानच्
ऋचमान m. n. ऋचमाना f.

शानच् कर्मणि
ऋच्यमान m. n. ऋच्यमाना f.

लुडादेश पर
अर्चिष्यत् m. n. अर्चिष्यन्ती f.

लुडादेश आत्म
अर्चिष्यमाण m. n. अर्चिष्यमाणा f.

तव्य
अर्चितव्य m. n. अर्चितव्या f.

यत्
अर्क्य m. n. अर्क्या f.

अनीयर्
अर्चनीय m. n. अर्चनीया f.

लिडादेश पर
आनृच्वस् m. n. आनृचुषी f.

लिडादेश आत्म
आनृचान m. n. आनृचाना f.

अव्यय

तुमुन्
अर्चितुम्

क्त्वा
ऋक्त्वा

ल्यप्
॰ऋच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria