Declension table of ?arcitavyā

Deva

FeminineSingularDualPlural
Nominativearcitavyā arcitavye arcitavyāḥ
Vocativearcitavye arcitavye arcitavyāḥ
Accusativearcitavyām arcitavye arcitavyāḥ
Instrumentalarcitavyayā arcitavyābhyām arcitavyābhiḥ
Dativearcitavyāyai arcitavyābhyām arcitavyābhyaḥ
Ablativearcitavyāyāḥ arcitavyābhyām arcitavyābhyaḥ
Genitivearcitavyāyāḥ arcitavyayoḥ arcitavyānām
Locativearcitavyāyām arcitavyayoḥ arcitavyāsu

Adverb -arcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria