Declension table of ?ṛcamāna

Deva

MasculineSingularDualPlural
Nominativeṛcamānaḥ ṛcamānau ṛcamānāḥ
Vocativeṛcamāna ṛcamānau ṛcamānāḥ
Accusativeṛcamānam ṛcamānau ṛcamānān
Instrumentalṛcamānena ṛcamānābhyām ṛcamānaiḥ ṛcamānebhiḥ
Dativeṛcamānāya ṛcamānābhyām ṛcamānebhyaḥ
Ablativeṛcamānāt ṛcamānābhyām ṛcamānebhyaḥ
Genitiveṛcamānasya ṛcamānayoḥ ṛcamānānām
Locativeṛcamāne ṛcamānayoḥ ṛcamāneṣu

Compound ṛcamāna -

Adverb -ṛcamānam -ṛcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria