Conjugation tables of ṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛṣāmi ṛṣāvaḥ ṛṣāmaḥ
Secondṛṣasi ṛṣathaḥ ṛṣatha
Thirdṛṣati ṛṣataḥ ṛṣanti


PassiveSingularDualPlural
Firstṛṣye ṛṣyāvahe ṛṣyāmahe
Secondṛṣyase ṛṣyethe ṛṣyadhve
Thirdṛṣyate ṛṣyete ṛṣyante


Imperfect

ActiveSingularDualPlural
Firstārṣam ārṣāva ārṣāma
Secondārṣaḥ ārṣatam ārṣata
Thirdārṣat ārṣatām ārṣan


PassiveSingularDualPlural
Firstārṣye ārṣyāvahi ārṣyāmahi
Secondārṣyathāḥ ārṣyethām ārṣyadhvam
Thirdārṣyata ārṣyetām ārṣyanta


Optative

ActiveSingularDualPlural
Firstṛṣeyam ṛṣeva ṛṣema
Secondṛṣeḥ ṛṣetam ṛṣeta
Thirdṛṣet ṛṣetām ṛṣeyuḥ


PassiveSingularDualPlural
Firstṛṣyeya ṛṣyevahi ṛṣyemahi
Secondṛṣyethāḥ ṛṣyeyāthām ṛṣyedhvam
Thirdṛṣyeta ṛṣyeyātām ṛṣyeran


Imperative

ActiveSingularDualPlural
Firstṛṣāṇi ṛṣāva ṛṣāma
Secondṛṣa ṛṣatam ṛṣata
Thirdṛṣatu ṛṣatām ṛṣantu


PassiveSingularDualPlural
Firstṛṣyai ṛṣyāvahai ṛṣyāmahai
Secondṛṣyasva ṛṣyethām ṛṣyadhvam
Thirdṛṣyatām ṛṣyetām ṛṣyantām


Future

ActiveSingularDualPlural
Firstarṣiṣyāmi arṣiṣyāvaḥ arṣiṣyāmaḥ
Secondarṣiṣyasi arṣiṣyathaḥ arṣiṣyatha
Thirdarṣiṣyati arṣiṣyataḥ arṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstarṣitāsmi arṣitāsvaḥ arṣitāsmaḥ
Secondarṣitāsi arṣitāsthaḥ arṣitāstha
Thirdarṣitā arṣitārau arṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstānarṣa ānṛṣiva ānṛṣima
Secondānarṣitha ānṛṣathuḥ ānṛṣa
Thirdānarṣa ānṛṣatuḥ ānṛṣuḥ


Aorist

ActiveSingularDualPlural
Firstārṣiṣam ārṣiṣva ārṣiṣma
Secondārṣīḥ ārṣiṣṭam ārṣiṣṭa
Thirdārṣīt ārṣiṣṭām ārṣiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstṛṣyāsam ṛṣyāsva ṛṣyāsma
Secondṛṣyāḥ ṛṣyāstam ṛṣyāsta
Thirdṛṣyāt ṛṣyāstām ṛṣyāsuḥ

Participles

Past Passive Participle
ṛṣṭa m. n. ṛṣṭā f.

Past Active Participle
ṛṣṭavat m. n. ṛṣṭavatī f.

Present Active Participle
ṛṣat m. n. ṛṣantī f.

Present Passive Participle
ṛṣyamāṇa m. n. ṛṣyamāṇā f.

Future Active Participle
arṣiṣyat m. n. arṣiṣyantī f.

Future Passive Participle
arṣitavya m. n. arṣitavyā f.

Future Passive Participle
ṛṣya m. n. ṛṣyā f.

Future Passive Participle
arṣaṇīya m. n. arṣaṇīyā f.

Perfect Active Participle
ānṛṣvas m. n. ānṛṣuṣī f.

Indeclinable forms

Infinitive
arṣitum

Absolutive
arṣitvā

Absolutive
-ṛṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria