तिङन्तावली ऋष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋषति ऋषतः ऋषन्ति
मध्यमऋषसि ऋषथः ऋषथ
उत्तमऋषामि ऋषावः ऋषामः


कर्मणिएकद्विबहु
प्रथमऋष्यते ऋष्येते ऋष्यन्ते
मध्यमऋष्यसे ऋष्येथे ऋष्यध्वे
उत्तमऋष्ये ऋष्यावहे ऋष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्षत् आर्षताम् आर्षन्
मध्यमआर्षः आर्षतम् आर्षत
उत्तमआर्षम् आर्षाव आर्षाम


कर्मणिएकद्विबहु
प्रथमआर्ष्यत आर्ष्येताम् आर्ष्यन्त
मध्यमआर्ष्यथाः आर्ष्येथाम् आर्ष्यध्वम्
उत्तमआर्ष्ये आर्ष्यावहि आर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋषेत् ऋषेताम् ऋषेयुः
मध्यमऋषेः ऋषेतम् ऋषेत
उत्तमऋषेयम् ऋषेव ऋषेम


कर्मणिएकद्विबहु
प्रथमऋष्येत ऋष्येयाताम् ऋष्येरन्
मध्यमऋष्येथाः ऋष्येयाथाम् ऋष्येध्वम्
उत्तमऋष्येय ऋष्येवहि ऋष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋषतु ऋषताम् ऋषन्तु
मध्यमऋष ऋषतम् ऋषत
उत्तमऋषाणि ऋषाव ऋषाम


कर्मणिएकद्विबहु
प्रथमऋष्यताम् ऋष्येताम् ऋष्यन्ताम्
मध्यमऋष्यस्व ऋष्येथाम् ऋष्यध्वम्
उत्तमऋष्यै ऋष्यावहै ऋष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्षिष्यति अर्षिष्यतः अर्षिष्यन्ति
मध्यमअर्षिष्यसि अर्षिष्यथः अर्षिष्यथ
उत्तमअर्षिष्यामि अर्षिष्यावः अर्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्षिता अर्षितारौ अर्षितारः
मध्यमअर्षितासि अर्षितास्थः अर्षितास्थ
उत्तमअर्षितास्मि अर्षितास्वः अर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनर्ष आनृषतुः आनृषुः
मध्यमआनर्षिथ आनृषथुः आनृष
उत्तमआनर्ष आनृषिव आनृषिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआर्षीत् आर्षिष्टाम् आर्षिषुः
मध्यमआर्षीः आर्षिष्टम् आर्षिष्ट
उत्तमआर्षिषम् आर्षिष्व आर्षिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋष्यात् ऋष्यास्ताम् ऋष्यासुः
मध्यमऋष्याः ऋष्यास्तम् ऋष्यास्त
उत्तमऋष्यासम् ऋष्यास्व ऋष्यास्म

कृदन्त

क्त
ऋष्ट m. n. ऋष्टा f.

क्तवतु
ऋष्टवत् m. n. ऋष्टवती f.

शतृ
ऋषत् m. n. ऋषन्ती f.

शानच् कर्मणि
ऋष्यमाण m. n. ऋष्यमाणा f.

लुडादेश पर
अर्षिष्यत् m. n. अर्षिष्यन्ती f.

तव्य
अर्षितव्य m. n. अर्षितव्या f.

यत्
ऋष्य m. n. ऋष्या f.

अनीयर्
अर्षणीय m. n. अर्षणीया f.

लिडादेश पर
आनृष्वस् m. n. आनृषुषी f.

अव्यय

तुमुन्
अर्षितुम्

क्त्वा
अर्षित्वा

ल्यप्
॰ऋष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria